Posts

Showing posts from 2023

Gita Sāra 10 - स्वधर्मे निधनं श्रेयः परधर्मो भयावहः

Gita Sāra 9- स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

Gita Sāra 8- परस्परं भावयन्तः श्रेयः परमवाप्स्यथ

Gita Sāra 7- तत्किं कर्मणि घोरे मां नियोजयसि केशव

Tributes to Shri Vidyādhirāja Tīrtha Shripāda Vader on the occasion of Dwitīya Ārādhanā Mahōtsav

Gita Sāra 6- आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति

Gita Sāra 5- योगः कर्मसु कौशलम्

Gita Sāra 4- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन

Gita Sāra 3- स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्

Gita Sāra 2- अशोच्यानन्वशोचस्त्वम्

Gita Sāra 1- सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत