Posts

Showing posts from 2024

Gita Sāra 20 - पण्डिताः समदर्शिनः

Gita Sāra 19 - सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः

Gita Sāra 18 - तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते

Gita Sāra 17 - न हि ज्ञानेन सदृशं पवित्रमिह विद्यते

Gita Sāra 16 - सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते

Gita Sāra 15 - आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते

Gita Sāra 14 - ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्

Gita Sāra 13 - धर्मसंस्थापनार्थाय संभवामि युगे युगे

Gita Sāra 12 - स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः

Gita Sāra 11 - जहि शत्रुं महाबाहो कामरूपं दुरासदम्